A 184-16 Gāyatrīpaṭala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 184/16
Title: Gāyatrīpaṭala
Dimensions: 28 x 12 cm x 21 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/195
Remarks:
Reel No. A 184-16 Inventory No. 58112
Title Gāyatrīpaṭala
Remarks assigned to the Rudrayāmalatantra
Subject Śaivatantra
Language Sanskrit
Reference SSP p.35a, no. 1575 (Rudrayāmalaṃ draṣṭavyam); =SSP p. 130b, no. 4832
Manuscript Details
Script Newari
Material paper
State incomplete, damaged right-hand margin of the folios.
Size 28.0 x 12.0 cm
Folios 11
Lines per Folio 8-9
Foliation none
Place of Deposit NAK
Accession No. 3/195
Manuscript Features
Text is filmed in descending order; text begins from exp. 23.
MS contains the text of the Gāyatrīpaddhati-paṭala is assigned to the Rudrayāmalatatra. Middle of the text somewhere seems the text also contains the gurūpūjā-ajapājapasamarpaṇa a.k.a nityakarma with gāyatrīkavaca, which is a part of the Gayatrīpaṭala.
Excerpts
Beginning
-n madhye sarvvadevājñānādhipataye gurave ekasahasraṃ nivedayāmi 2 || oṃ brahmaraṃdhracakre sahasradalakamale (2) vidyutkoṭisahasrābhakarṇikāyāṃ tanmadhye haṃsaḥ jīvātmaparamātmanor aikyaṃ vidhāya paramātmanai (!) mo(3)kṣādhipataye ekasahasraṃ nivedayāmi 2 || ity evaṃ ajapājapaṃ gurave samarpya daṇḍavat praṇamya tadājñā(4)m ādāya bahir gatvā varāṇśramocitaṃ śaucam ādāya (exp. 23,1–4)
End
ruruḥ saṃgrāmataḥ pātu caṇḍe bha///(7)
karālovyāt smaśāne, māṃ saṃhāro vyāt samudrataḥ ||
vibhīṣaṇaḥ pātu durbhikṣāt kā///(8)pāśataḥ ||
unmattaḥ pātu māṃ caurād vikarālo viparttitāḥ (!) ||
ete śaktitaḥ pāntu vasū///-(exp. 2t, 6–8)
«Sub-colophon:»
ga khaṇḍe nirūpaṇe śrīgāyatrīrahasyatattvasāre gāyatrīparddhatīpaṭalaḥ (!) (exp. 6b1)
iti śrīrudrayāmalatantre gāyatrīrahasya (!) gāyat[rikavaca]///ḥ (exp. 3b5)
Microfilm Details
Reel No. A 184/16
Date of Filming 31-10-1971
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 24-08-2007
Bibliography